वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: प्रयोगो भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣यं꣡ विश्वा꣢꣯ अ꣣भि꣢꣫ श्रियो꣣ऽग्नि꣢र्दे꣣वे꣡षु꣢ पत्यते । आ꣢꣫ वाजै꣣रु꣡प꣢ नो गमत् ॥९४८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते । आ वाजैरुप नो गमत् ॥९४८॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । वि꣡श्वाः꣢꣯ । अ꣣भि꣢ । श्रि꣡यः꣢꣯ । अ꣣ग्निः꣢ । दे꣣वे꣡षु꣢ । प꣣त्यते । आ꣢ । वा꣡जैः꣢꣯ । उ꣡प꣢꣯ । नः । गमत् ॥९४८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 948 | (कौथोम) 3 » 1 » 20 » 3 | (रानायाणीय) 5 » 6 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि उपासना किया गया परमेश्वर हमारे लिए क्या करता है।

पदार्थान्वयभाषाः -

(अयम्) यह (अग्निः) अग्रनायक परमेश्वर (देवेषु) उपासक सदाचारी विद्वानों में (विश्वाः श्रियः) सब आध्यात्मिक और बाह्य सम्पदाओं को (अभि पत्यते)प्राप्त कराता है। वह (वाजैः) दिव्य ऐश्वर्यों तथा बलों के साथ (नः) हमें (उप गमत्) प्राप्त होवे ॥३॥

भावार्थभाषाः -

परमेश्वर का उपासक सब प्रकार के भौतिक एवं आध्यात्मिक बल और ऐश्वर्य अपने पुरुषार्थ से पाने योग्य हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासितः परमेश्वरोऽस्मभ्यं किं करोतीत्याह।

पदार्थान्वयभाषाः -

(अयम्) एषः (अग्निः) अग्रनायकः परमेश्वरः (देवेषु) उपासकेषु सदाचारिषु विद्वत्सु (विश्वाः श्रियः) सर्वाः आध्यात्मिकीः बाह्याश्च सम्पदः (अभि पत्यते) अभि प्रापयति। [पत्लृ गतौ भ्वादिः, विकरणव्यत्ययः, लुप्तणिच्कः प्रयोगः।] सः (वाजैः) दिव्यैः ऐश्वर्यैः बलैश्च सह (नः) अस्मान् (उप गमत्) उपगच्छन्तु ॥३॥

भावार्थभाषाः -

परमेश्वरोपासकः सर्वविधानि भौतिकान्याध्यात्मिकानि बलान्यैश्वर्याणि च स्वपुरुषार्थेन प्राप्तुमर्हति ॥३॥

टिप्पणी: १. ऋ० ८।१०२।९।